Singular | Dual | Plural | |
Nominative |
भरिणी
bhariṇī |
भरिण्यौ
bhariṇyau |
भरिण्यः
bhariṇyaḥ |
Vocative |
भरिणि
bhariṇi |
भरिण्यौ
bhariṇyau |
भरिण्यः
bhariṇyaḥ |
Accusative |
भरिणीम्
bhariṇīm |
भरिण्यौ
bhariṇyau |
भरिणीः
bhariṇīḥ |
Instrumental |
भरिण्या
bhariṇyā |
भरिणीभ्याम्
bhariṇībhyām |
भरिणीभिः
bhariṇībhiḥ |
Dative |
भरिण्यै
bhariṇyai |
भरिणीभ्याम्
bhariṇībhyām |
भरिणीभ्यः
bhariṇībhyaḥ |
Ablative |
भरिण्याः
bhariṇyāḥ |
भरिणीभ्याम्
bhariṇībhyām |
भरिणीभ्यः
bhariṇībhyaḥ |
Genitive |
भरिण्याः
bhariṇyāḥ |
भरिण्योः
bhariṇyoḥ |
भरिणीनाम्
bhariṇīnām |
Locative |
भरिण्याम्
bhariṇyām |
भरिण्योः
bhariṇyoḥ |
भरिणीषु
bhariṇīṣu |