Singular | Dual | Plural | |
Nominativo |
भरितः
bharitaḥ |
भरितौ
bharitau |
भरिताः
bharitāḥ |
Vocativo |
भरित
bharita |
भरितौ
bharitau |
भरिताः
bharitāḥ |
Acusativo |
भरितम्
bharitam |
भरितौ
bharitau |
भरितान्
bharitān |
Instrumental |
भरितेन
bharitena |
भरिताभ्याम्
bharitābhyām |
भरितैः
bharitaiḥ |
Dativo |
भरिताय
bharitāya |
भरिताभ्याम्
bharitābhyām |
भरितेभ्यः
bharitebhyaḥ |
Ablativo |
भरितात्
bharitāt |
भरिताभ्याम्
bharitābhyām |
भरितेभ्यः
bharitebhyaḥ |
Genitivo |
भरितस्य
bharitasya |
भरितयोः
bharitayoḥ |
भरितानाम्
bharitānām |
Locativo |
भरिते
bharite |
भरितयोः
bharitayoḥ |
भरितेषु
bhariteṣu |