Singular | Dual | Plural | |
Nominativo |
भरिता
bharitā |
भरिते
bharite |
भरिताः
bharitāḥ |
Vocativo |
भरिते
bharite |
भरिते
bharite |
भरिताः
bharitāḥ |
Acusativo |
भरिताम्
bharitām |
भरिते
bharite |
भरिताः
bharitāḥ |
Instrumental |
भरितया
bharitayā |
भरिताभ्याम्
bharitābhyām |
भरिताभिः
bharitābhiḥ |
Dativo |
भरितायै
bharitāyai |
भरिताभ्याम्
bharitābhyām |
भरिताभ्यः
bharitābhyaḥ |
Ablativo |
भरितायाः
bharitāyāḥ |
भरिताभ्याम्
bharitābhyām |
भरिताभ्यः
bharitābhyaḥ |
Genitivo |
भरितायाः
bharitāyāḥ |
भरितयोः
bharitayoḥ |
भरितानाम्
bharitānām |
Locativo |
भरितायाम्
bharitāyām |
भरितयोः
bharitayoḥ |
भरितासु
bharitāsu |