Singular | Dual | Plural | |
Nominativo |
भरित्रम्
bharitram |
भरित्रे
bharitre |
भरित्राणि
bharitrāṇi |
Vocativo |
भरित्र
bharitra |
भरित्रे
bharitre |
भरित्राणि
bharitrāṇi |
Acusativo |
भरित्रम्
bharitram |
भरित्रे
bharitre |
भरित्राणि
bharitrāṇi |
Instrumental |
भरित्रेण
bharitreṇa |
भरित्राभ्याम्
bharitrābhyām |
भरित्रैः
bharitraiḥ |
Dativo |
भरित्राय
bharitrāya |
भरित्राभ्याम्
bharitrābhyām |
भरित्रेभ्यः
bharitrebhyaḥ |
Ablativo |
भरित्रात्
bharitrāt |
भरित्राभ्याम्
bharitrābhyām |
भरित्रेभ्यः
bharitrebhyaḥ |
Genitivo |
भरित्रस्य
bharitrasya |
भरित्रयोः
bharitrayoḥ |
भरित्राणाम्
bharitrāṇām |
Locativo |
भरित्रे
bharitre |
भरित्रयोः
bharitrayoḥ |
भरित्रेषु
bharitreṣu |