Herramientas de sánscrito

Declinación del sánscrito


Declinación de भर्तृगुण bhartṛguṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भर्तृगुणः bhartṛguṇaḥ
भर्तृगुणौ bhartṛguṇau
भर्तृगुणाः bhartṛguṇāḥ
Vocativo भर्तृगुण bhartṛguṇa
भर्तृगुणौ bhartṛguṇau
भर्तृगुणाः bhartṛguṇāḥ
Acusativo भर्तृगुणम् bhartṛguṇam
भर्तृगुणौ bhartṛguṇau
भर्तृगुणान् bhartṛguṇān
Instrumental भर्तृगुणेन bhartṛguṇena
भर्तृगुणाभ्याम् bhartṛguṇābhyām
भर्तृगुणैः bhartṛguṇaiḥ
Dativo भर्तृगुणाय bhartṛguṇāya
भर्तृगुणाभ्याम् bhartṛguṇābhyām
भर्तृगुणेभ्यः bhartṛguṇebhyaḥ
Ablativo भर्तृगुणात् bhartṛguṇāt
भर्तृगुणाभ्याम् bhartṛguṇābhyām
भर्तृगुणेभ्यः bhartṛguṇebhyaḥ
Genitivo भर्तृगुणस्य bhartṛguṇasya
भर्तृगुणयोः bhartṛguṇayoḥ
भर्तृगुणानाम् bhartṛguṇānām
Locativo भर्तृगुणे bhartṛguṇe
भर्तृगुणयोः bhartṛguṇayoḥ
भर्तृगुणेषु bhartṛguṇeṣu