| Singular | Dual | Plural |
Nominativo |
भर्तृगुणः
bhartṛguṇaḥ
|
भर्तृगुणौ
bhartṛguṇau
|
भर्तृगुणाः
bhartṛguṇāḥ
|
Vocativo |
भर्तृगुण
bhartṛguṇa
|
भर्तृगुणौ
bhartṛguṇau
|
भर्तृगुणाः
bhartṛguṇāḥ
|
Acusativo |
भर्तृगुणम्
bhartṛguṇam
|
भर्तृगुणौ
bhartṛguṇau
|
भर्तृगुणान्
bhartṛguṇān
|
Instrumental |
भर्तृगुणेन
bhartṛguṇena
|
भर्तृगुणाभ्याम्
bhartṛguṇābhyām
|
भर्तृगुणैः
bhartṛguṇaiḥ
|
Dativo |
भर्तृगुणाय
bhartṛguṇāya
|
भर्तृगुणाभ्याम्
bhartṛguṇābhyām
|
भर्तृगुणेभ्यः
bhartṛguṇebhyaḥ
|
Ablativo |
भर्तृगुणात्
bhartṛguṇāt
|
भर्तृगुणाभ्याम्
bhartṛguṇābhyām
|
भर्तृगुणेभ्यः
bhartṛguṇebhyaḥ
|
Genitivo |
भर्तृगुणस्य
bhartṛguṇasya
|
भर्तृगुणयोः
bhartṛguṇayoḥ
|
भर्तृगुणानाम्
bhartṛguṇānām
|
Locativo |
भर्तृगुणे
bhartṛguṇe
|
भर्तृगुणयोः
bhartṛguṇayoḥ
|
भर्तृगुणेषु
bhartṛguṇeṣu
|