| Singular | Dual | Plural |
Nominativo |
भर्तृप्रियम्
bhartṛpriyam
|
भर्तृप्रिये
bhartṛpriye
|
भर्तृप्रियाणि
bhartṛpriyāṇi
|
Vocativo |
भर्तृप्रिय
bhartṛpriya
|
भर्तृप्रिये
bhartṛpriye
|
भर्तृप्रियाणि
bhartṛpriyāṇi
|
Acusativo |
भर्तृप्रियम्
bhartṛpriyam
|
भर्तृप्रिये
bhartṛpriye
|
भर्तृप्रियाणि
bhartṛpriyāṇi
|
Instrumental |
भर्तृप्रियेण
bhartṛpriyeṇa
|
भर्तृप्रियाभ्याम्
bhartṛpriyābhyām
|
भर्तृप्रियैः
bhartṛpriyaiḥ
|
Dativo |
भर्तृप्रियाय
bhartṛpriyāya
|
भर्तृप्रियाभ्याम्
bhartṛpriyābhyām
|
भर्तृप्रियेभ्यः
bhartṛpriyebhyaḥ
|
Ablativo |
भर्तृप्रियात्
bhartṛpriyāt
|
भर्तृप्रियाभ्याम्
bhartṛpriyābhyām
|
भर्तृप्रियेभ्यः
bhartṛpriyebhyaḥ
|
Genitivo |
भर्तृप्रियस्य
bhartṛpriyasya
|
भर्तृप्रिययोः
bhartṛpriyayoḥ
|
भर्तृप्रियाणाम्
bhartṛpriyāṇām
|
Locativo |
भर्तृप्रिये
bhartṛpriye
|
भर्तृप्रिययोः
bhartṛpriyayoḥ
|
भर्तृप्रियेषु
bhartṛpriyeṣu
|