| Singular | Dual | Plural |
Nominativo |
भर्तृव्यतिक्रमः
bhartṛvyatikramaḥ
|
भर्तृव्यतिक्रमौ
bhartṛvyatikramau
|
भर्तृव्यतिक्रमाः
bhartṛvyatikramāḥ
|
Vocativo |
भर्तृव्यतिक्रम
bhartṛvyatikrama
|
भर्तृव्यतिक्रमौ
bhartṛvyatikramau
|
भर्तृव्यतिक्रमाः
bhartṛvyatikramāḥ
|
Acusativo |
भर्तृव्यतिक्रमम्
bhartṛvyatikramam
|
भर्तृव्यतिक्रमौ
bhartṛvyatikramau
|
भर्तृव्यतिक्रमान्
bhartṛvyatikramān
|
Instrumental |
भर्तृव्यतिक्रमेण
bhartṛvyatikrameṇa
|
भर्तृव्यतिक्रमाभ्याम्
bhartṛvyatikramābhyām
|
भर्तृव्यतिक्रमैः
bhartṛvyatikramaiḥ
|
Dativo |
भर्तृव्यतिक्रमाय
bhartṛvyatikramāya
|
भर्तृव्यतिक्रमाभ्याम्
bhartṛvyatikramābhyām
|
भर्तृव्यतिक्रमेभ्यः
bhartṛvyatikramebhyaḥ
|
Ablativo |
भर्तृव्यतिक्रमात्
bhartṛvyatikramāt
|
भर्तृव्यतिक्रमाभ्याम्
bhartṛvyatikramābhyām
|
भर्तृव्यतिक्रमेभ्यः
bhartṛvyatikramebhyaḥ
|
Genitivo |
भर्तृव्यतिक्रमस्य
bhartṛvyatikramasya
|
भर्तृव्यतिक्रमयोः
bhartṛvyatikramayoḥ
|
भर्तृव्यतिक्रमाणाम्
bhartṛvyatikramāṇām
|
Locativo |
भर्तृव्यतिक्रमे
bhartṛvyatikrame
|
भर्तृव्यतिक्रमयोः
bhartṛvyatikramayoḥ
|
भर्तृव्यतिक्रमेषु
bhartṛvyatikrameṣu
|