| Singular | Dual | Plural |
Nominativo |
भर्तृशोकपरीताङ्गिनी
bhartṛśokaparītāṅginī
|
भर्तृशोकपरीताङ्गिन्यौ
bhartṛśokaparītāṅginyau
|
भर्तृशोकपरीताङ्गिन्यः
bhartṛśokaparītāṅginyaḥ
|
Vocativo |
भर्तृशोकपरीताङ्गिनि
bhartṛśokaparītāṅgini
|
भर्तृशोकपरीताङ्गिन्यौ
bhartṛśokaparītāṅginyau
|
भर्तृशोकपरीताङ्गिन्यः
bhartṛśokaparītāṅginyaḥ
|
Acusativo |
भर्तृशोकपरीताङ्गिनीम्
bhartṛśokaparītāṅginīm
|
भर्तृशोकपरीताङ्गिन्यौ
bhartṛśokaparītāṅginyau
|
भर्तृशोकपरीताङ्गिनीः
bhartṛśokaparītāṅginīḥ
|
Instrumental |
भर्तृशोकपरीताङ्गिन्या
bhartṛśokaparītāṅginyā
|
भर्तृशोकपरीताङ्गिनीभ्याम्
bhartṛśokaparītāṅginībhyām
|
भर्तृशोकपरीताङ्गिनीभिः
bhartṛśokaparītāṅginībhiḥ
|
Dativo |
भर्तृशोकपरीताङ्गिन्यै
bhartṛśokaparītāṅginyai
|
भर्तृशोकपरीताङ्गिनीभ्याम्
bhartṛśokaparītāṅginībhyām
|
भर्तृशोकपरीताङ्गिनीभ्यः
bhartṛśokaparītāṅginībhyaḥ
|
Ablativo |
भर्तृशोकपरीताङ्गिन्याः
bhartṛśokaparītāṅginyāḥ
|
भर्तृशोकपरीताङ्गिनीभ्याम्
bhartṛśokaparītāṅginībhyām
|
भर्तृशोकपरीताङ्गिनीभ्यः
bhartṛśokaparītāṅginībhyaḥ
|
Genitivo |
भर्तृशोकपरीताङ्गिन्याः
bhartṛśokaparītāṅginyāḥ
|
भर्तृशोकपरीताङ्गिन्योः
bhartṛśokaparītāṅginyoḥ
|
भर्तृशोकपरीताङ्गिनीनाम्
bhartṛśokaparītāṅginīnām
|
Locativo |
भर्तृशोकपरीताङ्गिन्याम्
bhartṛśokaparītāṅginyām
|
भर्तृशोकपरीताङ्गिन्योः
bhartṛśokaparītāṅginyoḥ
|
भर्तृशोकपरीताङ्गिनीषु
bhartṛśokaparītāṅginīṣu
|