| Singular | Dual | Plural |
Nominative |
भर्तृशोकपरीताङ्गिनी
bhartṛśokaparītāṅginī
|
भर्तृशोकपरीताङ्गिन्यौ
bhartṛśokaparītāṅginyau
|
भर्तृशोकपरीताङ्गिन्यः
bhartṛśokaparītāṅginyaḥ
|
Vocative |
भर्तृशोकपरीताङ्गिनि
bhartṛśokaparītāṅgini
|
भर्तृशोकपरीताङ्गिन्यौ
bhartṛśokaparītāṅginyau
|
भर्तृशोकपरीताङ्गिन्यः
bhartṛśokaparītāṅginyaḥ
|
Accusative |
भर्तृशोकपरीताङ्गिनीम्
bhartṛśokaparītāṅginīm
|
भर्तृशोकपरीताङ्गिन्यौ
bhartṛśokaparītāṅginyau
|
भर्तृशोकपरीताङ्गिनीः
bhartṛśokaparītāṅginīḥ
|
Instrumental |
भर्तृशोकपरीताङ्गिन्या
bhartṛśokaparītāṅginyā
|
भर्तृशोकपरीताङ्गिनीभ्याम्
bhartṛśokaparītāṅginībhyām
|
भर्तृशोकपरीताङ्गिनीभिः
bhartṛśokaparītāṅginībhiḥ
|
Dative |
भर्तृशोकपरीताङ्गिन्यै
bhartṛśokaparītāṅginyai
|
भर्तृशोकपरीताङ्गिनीभ्याम्
bhartṛśokaparītāṅginībhyām
|
भर्तृशोकपरीताङ्गिनीभ्यः
bhartṛśokaparītāṅginībhyaḥ
|
Ablative |
भर्तृशोकपरीताङ्गिन्याः
bhartṛśokaparītāṅginyāḥ
|
भर्तृशोकपरीताङ्गिनीभ्याम्
bhartṛśokaparītāṅginībhyām
|
भर्तृशोकपरीताङ्गिनीभ्यः
bhartṛśokaparītāṅginībhyaḥ
|
Genitive |
भर्तृशोकपरीताङ्गिन्याः
bhartṛśokaparītāṅginyāḥ
|
भर्तृशोकपरीताङ्गिन्योः
bhartṛśokaparītāṅginyoḥ
|
भर्तृशोकपरीताङ्गिनीनाम्
bhartṛśokaparītāṅginīnām
|
Locative |
भर्तृशोकपरीताङ्गिन्याम्
bhartṛśokaparītāṅginyām
|
भर्तृशोकपरीताङ्गिन्योः
bhartṛśokaparītāṅginyoḥ
|
भर्तृशोकपरीताङ्गिनीषु
bhartṛśokaparītāṅginīṣu
|