Herramientas de sánscrito

Declinación del sánscrito


Declinación de भर्तृशोकाभिपीडित bhartṛśokābhipīḍita, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भर्तृशोकाभिपीडितम् bhartṛśokābhipīḍitam
भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडितानि bhartṛśokābhipīḍitāni
Vocativo भर्तृशोकाभिपीडित bhartṛśokābhipīḍita
भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडितानि bhartṛśokābhipīḍitāni
Acusativo भर्तृशोकाभिपीडितम् bhartṛśokābhipīḍitam
भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडितानि bhartṛśokābhipīḍitāni
Instrumental भर्तृशोकाभिपीडितेन bhartṛśokābhipīḍitena
भर्तृशोकाभिपीडिताभ्याम् bhartṛśokābhipīḍitābhyām
भर्तृशोकाभिपीडितैः bhartṛśokābhipīḍitaiḥ
Dativo भर्तृशोकाभिपीडिताय bhartṛśokābhipīḍitāya
भर्तृशोकाभिपीडिताभ्याम् bhartṛśokābhipīḍitābhyām
भर्तृशोकाभिपीडितेभ्यः bhartṛśokābhipīḍitebhyaḥ
Ablativo भर्तृशोकाभिपीडितात् bhartṛśokābhipīḍitāt
भर्तृशोकाभिपीडिताभ्याम् bhartṛśokābhipīḍitābhyām
भर्तृशोकाभिपीडितेभ्यः bhartṛśokābhipīḍitebhyaḥ
Genitivo भर्तृशोकाभिपीडितस्य bhartṛśokābhipīḍitasya
भर्तृशोकाभिपीडितयोः bhartṛśokābhipīḍitayoḥ
भर्तृशोकाभिपीडितानाम् bhartṛśokābhipīḍitānām
Locativo भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडितयोः bhartṛśokābhipīḍitayoḥ
भर्तृशोकाभिपीडितेषु bhartṛśokābhipīḍiteṣu