| Singular | Dual | Plural |
Nominativo |
भर्तृशोकाभिपीडितम्
bhartṛśokābhipīḍitam
|
भर्तृशोकाभिपीडिते
bhartṛśokābhipīḍite
|
भर्तृशोकाभिपीडितानि
bhartṛśokābhipīḍitāni
|
Vocativo |
भर्तृशोकाभिपीडित
bhartṛśokābhipīḍita
|
भर्तृशोकाभिपीडिते
bhartṛśokābhipīḍite
|
भर्तृशोकाभिपीडितानि
bhartṛśokābhipīḍitāni
|
Acusativo |
भर्तृशोकाभिपीडितम्
bhartṛśokābhipīḍitam
|
भर्तृशोकाभिपीडिते
bhartṛśokābhipīḍite
|
भर्तृशोकाभिपीडितानि
bhartṛśokābhipīḍitāni
|
Instrumental |
भर्तृशोकाभिपीडितेन
bhartṛśokābhipīḍitena
|
भर्तृशोकाभिपीडिताभ्याम्
bhartṛśokābhipīḍitābhyām
|
भर्तृशोकाभिपीडितैः
bhartṛśokābhipīḍitaiḥ
|
Dativo |
भर्तृशोकाभिपीडिताय
bhartṛśokābhipīḍitāya
|
भर्तृशोकाभिपीडिताभ्याम्
bhartṛśokābhipīḍitābhyām
|
भर्तृशोकाभिपीडितेभ्यः
bhartṛśokābhipīḍitebhyaḥ
|
Ablativo |
भर्तृशोकाभिपीडितात्
bhartṛśokābhipīḍitāt
|
भर्तृशोकाभिपीडिताभ्याम्
bhartṛśokābhipīḍitābhyām
|
भर्तृशोकाभिपीडितेभ्यः
bhartṛśokābhipīḍitebhyaḥ
|
Genitivo |
भर्तृशोकाभिपीडितस्य
bhartṛśokābhipīḍitasya
|
भर्तृशोकाभिपीडितयोः
bhartṛśokābhipīḍitayoḥ
|
भर्तृशोकाभिपीडितानाम्
bhartṛśokābhipīḍitānām
|
Locativo |
भर्तृशोकाभिपीडिते
bhartṛśokābhipīḍite
|
भर्तृशोकाभिपीडितयोः
bhartṛśokābhipīḍitayoḥ
|
भर्तृशोकाभिपीडितेषु
bhartṛśokābhipīḍiteṣu
|