| Singular | Dual | Plural |
Nominativo |
भर्तृहार्यधनः
bhartṛhāryadhanaḥ
|
भर्तृहार्यधनौ
bhartṛhāryadhanau
|
भर्तृहार्यधनाः
bhartṛhāryadhanāḥ
|
Vocativo |
भर्तृहार्यधन
bhartṛhāryadhana
|
भर्तृहार्यधनौ
bhartṛhāryadhanau
|
भर्तृहार्यधनाः
bhartṛhāryadhanāḥ
|
Acusativo |
भर्तृहार्यधनम्
bhartṛhāryadhanam
|
भर्तृहार्यधनौ
bhartṛhāryadhanau
|
भर्तृहार्यधनान्
bhartṛhāryadhanān
|
Instrumental |
भर्तृहार्यधनेन
bhartṛhāryadhanena
|
भर्तृहार्यधनाभ्याम्
bhartṛhāryadhanābhyām
|
भर्तृहार्यधनैः
bhartṛhāryadhanaiḥ
|
Dativo |
भर्तृहार्यधनाय
bhartṛhāryadhanāya
|
भर्तृहार्यधनाभ्याम्
bhartṛhāryadhanābhyām
|
भर्तृहार्यधनेभ्यः
bhartṛhāryadhanebhyaḥ
|
Ablativo |
भर्तृहार्यधनात्
bhartṛhāryadhanāt
|
भर्तृहार्यधनाभ्याम्
bhartṛhāryadhanābhyām
|
भर्तृहार्यधनेभ्यः
bhartṛhāryadhanebhyaḥ
|
Genitivo |
भर्तृहार्यधनस्य
bhartṛhāryadhanasya
|
भर्तृहार्यधनयोः
bhartṛhāryadhanayoḥ
|
भर्तृहार्यधनानाम्
bhartṛhāryadhanānām
|
Locativo |
भर्तृहार्यधने
bhartṛhāryadhane
|
भर्तृहार्यधनयोः
bhartṛhāryadhanayoḥ
|
भर्तृहार्यधनेषु
bhartṛhāryadhaneṣu
|