Singular | Dual | Plural | |
Nominativo |
भर्मम्
bharmam |
भर्मे
bharme |
भर्माणि
bharmāṇi |
Vocativo |
भर्म
bharma |
भर्मे
bharme |
भर्माणि
bharmāṇi |
Acusativo |
भर्मम्
bharmam |
भर्मे
bharme |
भर्माणि
bharmāṇi |
Instrumental |
भर्मेण
bharmeṇa |
भर्माभ्याम्
bharmābhyām |
भर्मैः
bharmaiḥ |
Dativo |
भर्माय
bharmāya |
भर्माभ्याम्
bharmābhyām |
भर्मेभ्यः
bharmebhyaḥ |
Ablativo |
भर्मात्
bharmāt |
भर्माभ्याम्
bharmābhyām |
भर्मेभ्यः
bharmebhyaḥ |
Genitivo |
भर्मस्य
bharmasya |
भर्मयोः
bharmayoḥ |
भर्माणाम्
bharmāṇām |
Locativo |
भर्मे
bharme |
भर्मयोः
bharmayoḥ |
भर्मेषु
bharmeṣu |