Singular | Dual | Plural | |
Nominativo |
भरूजम्
bharūjam |
भरूजे
bharūje |
भरूजानि
bharūjāni |
Vocativo |
भरूज
bharūja |
भरूजे
bharūje |
भरूजानि
bharūjāni |
Acusativo |
भरूजम्
bharūjam |
भरूजे
bharūje |
भरूजानि
bharūjāni |
Instrumental |
भरूजेन
bharūjena |
भरूजाभ्याम्
bharūjābhyām |
भरूजैः
bharūjaiḥ |
Dativo |
भरूजाय
bharūjāya |
भरूजाभ्याम्
bharūjābhyām |
भरूजेभ्यः
bharūjebhyaḥ |
Ablativo |
भरूजात्
bharūjāt |
भरूजाभ्याम्
bharūjābhyām |
भरूजेभ्यः
bharūjebhyaḥ |
Genitivo |
भरूजस्य
bharūjasya |
भरूजयोः
bharūjayoḥ |
भरूजानाम्
bharūjānām |
Locativo |
भरूजे
bharūje |
भरूजयोः
bharūjayoḥ |
भरूजेषु
bharūjeṣu |