Singular | Dual | Plural | |
Nominativo |
भरूजी
bharūjī |
भरूज्यौ
bharūjyau |
भरूज्यः
bharūjyaḥ |
Vocativo |
भरूजि
bharūji |
भरूज्यौ
bharūjyau |
भरूज्यः
bharūjyaḥ |
Acusativo |
भरूजीम्
bharūjīm |
भरूज्यौ
bharūjyau |
भरूजीः
bharūjīḥ |
Instrumental |
भरूज्या
bharūjyā |
भरूजीभ्याम्
bharūjībhyām |
भरूजीभिः
bharūjībhiḥ |
Dativo |
भरूज्यै
bharūjyai |
भरूजीभ्याम्
bharūjībhyām |
भरूजीभ्यः
bharūjībhyaḥ |
Ablativo |
भरूज्याः
bharūjyāḥ |
भरूजीभ्याम्
bharūjībhyām |
भरूजीभ्यः
bharūjībhyaḥ |
Genitivo |
भरूज्याः
bharūjyāḥ |
भरूज्योः
bharūjyoḥ |
भरूजीनाम्
bharūjīnām |
Locativo |
भरूज्याम्
bharūjyām |
भरूज्योः
bharūjyoḥ |
भरूजीषु
bharūjīṣu |