Sanskrit tools

Sanskrit declension


Declension of भरूजी bharūjī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भरूजी bharūjī
भरूज्यौ bharūjyau
भरूज्यः bharūjyaḥ
Vocative भरूजि bharūji
भरूज्यौ bharūjyau
भरूज्यः bharūjyaḥ
Accusative भरूजीम् bharūjīm
भरूज्यौ bharūjyau
भरूजीः bharūjīḥ
Instrumental भरूज्या bharūjyā
भरूजीभ्याम् bharūjībhyām
भरूजीभिः bharūjībhiḥ
Dative भरूज्यै bharūjyai
भरूजीभ्याम् bharūjībhyām
भरूजीभ्यः bharūjībhyaḥ
Ablative भरूज्याः bharūjyāḥ
भरूजीभ्याम् bharūjībhyām
भरूजीभ्यः bharūjībhyaḥ
Genitive भरूज्याः bharūjyāḥ
भरूज्योः bharūjyoḥ
भरूजीनाम् bharūjīnām
Locative भरूज्याम् bharūjyām
भरूज्योः bharūjyoḥ
भरूजीषु bharūjīṣu