| Singular | Dual | Plural |
Nominativo |
भरेहनगरी
bharehanagarī
|
भरेहनगर्यौ
bharehanagaryau
|
भरेहनगर्यः
bharehanagaryaḥ
|
Vocativo |
भरेहनगरि
bharehanagari
|
भरेहनगर्यौ
bharehanagaryau
|
भरेहनगर्यः
bharehanagaryaḥ
|
Acusativo |
भरेहनगरीम्
bharehanagarīm
|
भरेहनगर्यौ
bharehanagaryau
|
भरेहनगरीः
bharehanagarīḥ
|
Instrumental |
भरेहनगर्या
bharehanagaryā
|
भरेहनगरीभ्याम्
bharehanagarībhyām
|
भरेहनगरीभिः
bharehanagarībhiḥ
|
Dativo |
भरेहनगर्यै
bharehanagaryai
|
भरेहनगरीभ्याम्
bharehanagarībhyām
|
भरेहनगरीभ्यः
bharehanagarībhyaḥ
|
Ablativo |
भरेहनगर्याः
bharehanagaryāḥ
|
भरेहनगरीभ्याम्
bharehanagarībhyām
|
भरेहनगरीभ्यः
bharehanagarībhyaḥ
|
Genitivo |
भरेहनगर्याः
bharehanagaryāḥ
|
भरेहनगर्योः
bharehanagaryoḥ
|
भरेहनगरीणाम्
bharehanagarīṇām
|
Locativo |
भरेहनगर्याम्
bharehanagaryām
|
भरेहनगर्योः
bharehanagaryoḥ
|
भरेहनगरीषु
bharehanagarīṣu
|