Sanskrit tools

Sanskrit declension


Declension of भरेहनगरी bharehanagarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भरेहनगरी bharehanagarī
भरेहनगर्यौ bharehanagaryau
भरेहनगर्यः bharehanagaryaḥ
Vocative भरेहनगरि bharehanagari
भरेहनगर्यौ bharehanagaryau
भरेहनगर्यः bharehanagaryaḥ
Accusative भरेहनगरीम् bharehanagarīm
भरेहनगर्यौ bharehanagaryau
भरेहनगरीः bharehanagarīḥ
Instrumental भरेहनगर्या bharehanagaryā
भरेहनगरीभ्याम् bharehanagarībhyām
भरेहनगरीभिः bharehanagarībhiḥ
Dative भरेहनगर्यै bharehanagaryai
भरेहनगरीभ्याम् bharehanagarībhyām
भरेहनगरीभ्यः bharehanagarībhyaḥ
Ablative भरेहनगर्याः bharehanagaryāḥ
भरेहनगरीभ्याम् bharehanagarībhyām
भरेहनगरीभ्यः bharehanagarībhyaḥ
Genitive भरेहनगर्याः bharehanagaryāḥ
भरेहनगर्योः bharehanagaryoḥ
भरेहनगरीणाम् bharehanagarīṇām
Locative भरेहनगर्याम् bharehanagaryām
भरेहनगर्योः bharehanagaryoḥ
भरेहनगरीषु bharehanagarīṣu