Singular | Dual | Plural | |
Nominativo |
भर्वुः
bharvuḥ |
भर्वू
bharvū |
भर्ववः
bharvavaḥ |
Vocativo |
भर्वो
bharvo |
भर्वू
bharvū |
भर्ववः
bharvavaḥ |
Acusativo |
भर्वुम्
bharvum |
भर्वू
bharvū |
भर्वून्
bharvūn |
Instrumental |
भर्वुणा
bharvuṇā |
भर्वुभ्याम्
bharvubhyām |
भर्वुभिः
bharvubhiḥ |
Dativo |
भर्ववे
bharvave |
भर्वुभ्याम्
bharvubhyām |
भर्वुभ्यः
bharvubhyaḥ |
Ablativo |
भर्वोः
bharvoḥ |
भर्वुभ्याम्
bharvubhyām |
भर्वुभ्यः
bharvubhyaḥ |
Genitivo |
भर्वोः
bharvoḥ |
भर्व्वोः
bharvvoḥ |
भर्वूणाम्
bharvūṇām |
Locativo |
भर्वौ
bharvau |
भर्व्वोः
bharvvoḥ |
भर्वुषु
bharvuṣu |