| Singular | Dual | Plural |
Nominativo |
भर्ष्टव्यम्
bharṣṭavyam
|
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्यानि
bharṣṭavyāni
|
Vocativo |
भर्ष्टव्य
bharṣṭavya
|
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्यानि
bharṣṭavyāni
|
Acusativo |
भर्ष्टव्यम्
bharṣṭavyam
|
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्यानि
bharṣṭavyāni
|
Instrumental |
भर्ष्टव्येन
bharṣṭavyena
|
भर्ष्टव्याभ्याम्
bharṣṭavyābhyām
|
भर्ष्टव्यैः
bharṣṭavyaiḥ
|
Dativo |
भर्ष्टव्याय
bharṣṭavyāya
|
भर्ष्टव्याभ्याम्
bharṣṭavyābhyām
|
भर्ष्टव्येभ्यः
bharṣṭavyebhyaḥ
|
Ablativo |
भर्ष्टव्यात्
bharṣṭavyāt
|
भर्ष्टव्याभ्याम्
bharṣṭavyābhyām
|
भर्ष्टव्येभ्यः
bharṣṭavyebhyaḥ
|
Genitivo |
भर्ष्टव्यस्य
bharṣṭavyasya
|
भर्ष्टव्ययोः
bharṣṭavyayoḥ
|
भर्ष्टव्यानाम्
bharṣṭavyānām
|
Locativo |
भर्ष्टव्ये
bharṣṭavye
|
भर्ष्टव्ययोः
bharṣṭavyayoḥ
|
भर्ष्टव्येषु
bharṣṭavyeṣu
|