| Singular | Dual | Plural |
Nominativo |
भुजबन्धनम्
bhujabandhanam
|
भुजबन्धने
bhujabandhane
|
भुजबन्धनानि
bhujabandhanāni
|
Vocativo |
भुजबन्धन
bhujabandhana
|
भुजबन्धने
bhujabandhane
|
भुजबन्धनानि
bhujabandhanāni
|
Acusativo |
भुजबन्धनम्
bhujabandhanam
|
भुजबन्धने
bhujabandhane
|
भुजबन्धनानि
bhujabandhanāni
|
Instrumental |
भुजबन्धनेन
bhujabandhanena
|
भुजबन्धनाभ्याम्
bhujabandhanābhyām
|
भुजबन्धनैः
bhujabandhanaiḥ
|
Dativo |
भुजबन्धनाय
bhujabandhanāya
|
भुजबन्धनाभ्याम्
bhujabandhanābhyām
|
भुजबन्धनेभ्यः
bhujabandhanebhyaḥ
|
Ablativo |
भुजबन्धनात्
bhujabandhanāt
|
भुजबन्धनाभ्याम्
bhujabandhanābhyām
|
भुजबन्धनेभ्यः
bhujabandhanebhyaḥ
|
Genitivo |
भुजबन्धनस्य
bhujabandhanasya
|
भुजबन्धनयोः
bhujabandhanayoḥ
|
भुजबन्धनानाम्
bhujabandhanānām
|
Locativo |
भुजबन्धने
bhujabandhane
|
भुजबन्धनयोः
bhujabandhanayoḥ
|
भुजबन्धनेषु
bhujabandhaneṣu
|