| Singular | Dual | Plural |
Nominativo |
भुजवीर्यम्
bhujavīryam
|
भुजवीर्ये
bhujavīrye
|
भुजवीर्याणि
bhujavīryāṇi
|
Vocativo |
भुजवीर्य
bhujavīrya
|
भुजवीर्ये
bhujavīrye
|
भुजवीर्याणि
bhujavīryāṇi
|
Acusativo |
भुजवीर्यम्
bhujavīryam
|
भुजवीर्ये
bhujavīrye
|
भुजवीर्याणि
bhujavīryāṇi
|
Instrumental |
भुजवीर्येण
bhujavīryeṇa
|
भुजवीर्याभ्याम्
bhujavīryābhyām
|
भुजवीर्यैः
bhujavīryaiḥ
|
Dativo |
भुजवीर्याय
bhujavīryāya
|
भुजवीर्याभ्याम्
bhujavīryābhyām
|
भुजवीर्येभ्यः
bhujavīryebhyaḥ
|
Ablativo |
भुजवीर्यात्
bhujavīryāt
|
भुजवीर्याभ्याम्
bhujavīryābhyām
|
भुजवीर्येभ्यः
bhujavīryebhyaḥ
|
Genitivo |
भुजवीर्यस्य
bhujavīryasya
|
भुजवीर्ययोः
bhujavīryayoḥ
|
भुजवीर्याणाम्
bhujavīryāṇām
|
Locativo |
भुजवीर्ये
bhujavīrye
|
भुजवीर्ययोः
bhujavīryayoḥ
|
भुजवीर्येषु
bhujavīryeṣu
|