| Singular | Dual | Plural |
Nominativo |
भुजशिखरम्
bhujaśikharam
|
भुजशिखरे
bhujaśikhare
|
भुजशिखराणि
bhujaśikharāṇi
|
Vocativo |
भुजशिखर
bhujaśikhara
|
भुजशिखरे
bhujaśikhare
|
भुजशिखराणि
bhujaśikharāṇi
|
Acusativo |
भुजशिखरम्
bhujaśikharam
|
भुजशिखरे
bhujaśikhare
|
भुजशिखराणि
bhujaśikharāṇi
|
Instrumental |
भुजशिखरेण
bhujaśikhareṇa
|
भुजशिखराभ्याम्
bhujaśikharābhyām
|
भुजशिखरैः
bhujaśikharaiḥ
|
Dativo |
भुजशिखराय
bhujaśikharāya
|
भुजशिखराभ्याम्
bhujaśikharābhyām
|
भुजशिखरेभ्यः
bhujaśikharebhyaḥ
|
Ablativo |
भुजशिखरात्
bhujaśikharāt
|
भुजशिखराभ्याम्
bhujaśikharābhyām
|
भुजशिखरेभ्यः
bhujaśikharebhyaḥ
|
Genitivo |
भुजशिखरस्य
bhujaśikharasya
|
भुजशिखरयोः
bhujaśikharayoḥ
|
भुजशिखराणाम्
bhujaśikharāṇām
|
Locativo |
भुजशिखरे
bhujaśikhare
|
भुजशिखरयोः
bhujaśikharayoḥ
|
भुजशिखरेषु
bhujaśikhareṣu
|