| Singular | Dual | Plural |
Nominativo |
भुजसंश्रयः
bhujasaṁśrayaḥ
|
भुजसंश्रयौ
bhujasaṁśrayau
|
भुजसंश्रयाः
bhujasaṁśrayāḥ
|
Vocativo |
भुजसंश्रय
bhujasaṁśraya
|
भुजसंश्रयौ
bhujasaṁśrayau
|
भुजसंश्रयाः
bhujasaṁśrayāḥ
|
Acusativo |
भुजसंश्रयम्
bhujasaṁśrayam
|
भुजसंश्रयौ
bhujasaṁśrayau
|
भुजसंश्रयान्
bhujasaṁśrayān
|
Instrumental |
भुजसंश्रयेण
bhujasaṁśrayeṇa
|
भुजसंश्रयाभ्याम्
bhujasaṁśrayābhyām
|
भुजसंश्रयैः
bhujasaṁśrayaiḥ
|
Dativo |
भुजसंश्रयाय
bhujasaṁśrayāya
|
भुजसंश्रयाभ्याम्
bhujasaṁśrayābhyām
|
भुजसंश्रयेभ्यः
bhujasaṁśrayebhyaḥ
|
Ablativo |
भुजसंश्रयात्
bhujasaṁśrayāt
|
भुजसंश्रयाभ्याम्
bhujasaṁśrayābhyām
|
भुजसंश्रयेभ्यः
bhujasaṁśrayebhyaḥ
|
Genitivo |
भुजसंश्रयस्य
bhujasaṁśrayasya
|
भुजसंश्रययोः
bhujasaṁśrayayoḥ
|
भुजसंश्रयाणाम्
bhujasaṁśrayāṇām
|
Locativo |
भुजसंश्रये
bhujasaṁśraye
|
भुजसंश्रययोः
bhujasaṁśrayayoḥ
|
भुजसंश्रयेषु
bhujasaṁśrayeṣu
|