Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजसंश्रय bhujasaṁśraya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजसंश्रयः bhujasaṁśrayaḥ
भुजसंश्रयौ bhujasaṁśrayau
भुजसंश्रयाः bhujasaṁśrayāḥ
Vocativo भुजसंश्रय bhujasaṁśraya
भुजसंश्रयौ bhujasaṁśrayau
भुजसंश्रयाः bhujasaṁśrayāḥ
Acusativo भुजसंश्रयम् bhujasaṁśrayam
भुजसंश्रयौ bhujasaṁśrayau
भुजसंश्रयान् bhujasaṁśrayān
Instrumental भुजसंश्रयेण bhujasaṁśrayeṇa
भुजसंश्रयाभ्याम् bhujasaṁśrayābhyām
भुजसंश्रयैः bhujasaṁśrayaiḥ
Dativo भुजसंश्रयाय bhujasaṁśrayāya
भुजसंश्रयाभ्याम् bhujasaṁśrayābhyām
भुजसंश्रयेभ्यः bhujasaṁśrayebhyaḥ
Ablativo भुजसंश्रयात् bhujasaṁśrayāt
भुजसंश्रयाभ्याम् bhujasaṁśrayābhyām
भुजसंश्रयेभ्यः bhujasaṁśrayebhyaḥ
Genitivo भुजसंश्रयस्य bhujasaṁśrayasya
भुजसंश्रययोः bhujasaṁśrayayoḥ
भुजसंश्रयाणाम् bhujasaṁśrayāṇām
Locativo भुजसंश्रये bhujasaṁśraye
भुजसंश्रययोः bhujasaṁśrayayoḥ
भुजसंश्रयेषु bhujasaṁśrayeṣu