| Singular | Dual | Plural |
Nominativo |
भुजाङ्कः
bhujāṅkaḥ
|
भुजाङ्कौ
bhujāṅkau
|
भुजाङ्काः
bhujāṅkāḥ
|
Vocativo |
भुजाङ्क
bhujāṅka
|
भुजाङ्कौ
bhujāṅkau
|
भुजाङ्काः
bhujāṅkāḥ
|
Acusativo |
भुजाङ्कम्
bhujāṅkam
|
भुजाङ्कौ
bhujāṅkau
|
भुजाङ्कान्
bhujāṅkān
|
Instrumental |
भुजाङ्केन
bhujāṅkena
|
भुजाङ्काभ्याम्
bhujāṅkābhyām
|
भुजाङ्कैः
bhujāṅkaiḥ
|
Dativo |
भुजाङ्काय
bhujāṅkāya
|
भुजाङ्काभ्याम्
bhujāṅkābhyām
|
भुजाङ्केभ्यः
bhujāṅkebhyaḥ
|
Ablativo |
भुजाङ्कात्
bhujāṅkāt
|
भुजाङ्काभ्याम्
bhujāṅkābhyām
|
भुजाङ्केभ्यः
bhujāṅkebhyaḥ
|
Genitivo |
भुजाङ्कस्य
bhujāṅkasya
|
भुजाङ्कयोः
bhujāṅkayoḥ
|
भुजाङ्कानाम्
bhujāṅkānām
|
Locativo |
भुजाङ्के
bhujāṅke
|
भुजाङ्कयोः
bhujāṅkayoḥ
|
भुजाङ्केषु
bhujāṅkeṣu
|