Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजंगाख्य bhujaṁgākhya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगाख्यः bhujaṁgākhyaḥ
भुजंगाख्यौ bhujaṁgākhyau
भुजंगाख्याः bhujaṁgākhyāḥ
Vocativo भुजंगाख्य bhujaṁgākhya
भुजंगाख्यौ bhujaṁgākhyau
भुजंगाख्याः bhujaṁgākhyāḥ
Acusativo भुजंगाख्यम् bhujaṁgākhyam
भुजंगाख्यौ bhujaṁgākhyau
भुजंगाख्यान् bhujaṁgākhyān
Instrumental भुजंगाख्येन bhujaṁgākhyena
भुजंगाख्याभ्याम् bhujaṁgākhyābhyām
भुजंगाख्यैः bhujaṁgākhyaiḥ
Dativo भुजंगाख्याय bhujaṁgākhyāya
भुजंगाख्याभ्याम् bhujaṁgākhyābhyām
भुजंगाख्येभ्यः bhujaṁgākhyebhyaḥ
Ablativo भुजंगाख्यात् bhujaṁgākhyāt
भुजंगाख्याभ्याम् bhujaṁgākhyābhyām
भुजंगाख्येभ्यः bhujaṁgākhyebhyaḥ
Genitivo भुजंगाख्यस्य bhujaṁgākhyasya
भुजंगाख्ययोः bhujaṁgākhyayoḥ
भुजंगाख्यानाम् bhujaṁgākhyānām
Locativo भुजंगाख्ये bhujaṁgākhye
भुजंगाख्ययोः bhujaṁgākhyayoḥ
भुजंगाख्येषु bhujaṁgākhyeṣu