| Singular | Dual | Plural |
Nominativo |
भुजंगाख्यः
bhujaṁgākhyaḥ
|
भुजंगाख्यौ
bhujaṁgākhyau
|
भुजंगाख्याः
bhujaṁgākhyāḥ
|
Vocativo |
भुजंगाख्य
bhujaṁgākhya
|
भुजंगाख्यौ
bhujaṁgākhyau
|
भुजंगाख्याः
bhujaṁgākhyāḥ
|
Acusativo |
भुजंगाख्यम्
bhujaṁgākhyam
|
भुजंगाख्यौ
bhujaṁgākhyau
|
भुजंगाख्यान्
bhujaṁgākhyān
|
Instrumental |
भुजंगाख्येन
bhujaṁgākhyena
|
भुजंगाख्याभ्याम्
bhujaṁgākhyābhyām
|
भुजंगाख्यैः
bhujaṁgākhyaiḥ
|
Dativo |
भुजंगाख्याय
bhujaṁgākhyāya
|
भुजंगाख्याभ्याम्
bhujaṁgākhyābhyām
|
भुजंगाख्येभ्यः
bhujaṁgākhyebhyaḥ
|
Ablativo |
भुजंगाख्यात्
bhujaṁgākhyāt
|
भुजंगाख्याभ्याम्
bhujaṁgākhyābhyām
|
भुजंगाख्येभ्यः
bhujaṁgākhyebhyaḥ
|
Genitivo |
भुजंगाख्यस्य
bhujaṁgākhyasya
|
भुजंगाख्ययोः
bhujaṁgākhyayoḥ
|
भुजंगाख्यानाम्
bhujaṁgākhyānām
|
Locativo |
भुजंगाख्ये
bhujaṁgākhye
|
भुजंगाख्ययोः
bhujaṁgākhyayoḥ
|
भुजंगाख्येषु
bhujaṁgākhyeṣu
|