Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजंगेन्द्र bhujaṁgendra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगेन्द्रः bhujaṁgendraḥ
भुजंगेन्द्रौ bhujaṁgendrau
भुजंगेन्द्राः bhujaṁgendrāḥ
Vocativo भुजंगेन्द्र bhujaṁgendra
भुजंगेन्द्रौ bhujaṁgendrau
भुजंगेन्द्राः bhujaṁgendrāḥ
Acusativo भुजंगेन्द्रम् bhujaṁgendram
भुजंगेन्द्रौ bhujaṁgendrau
भुजंगेन्द्रान् bhujaṁgendrān
Instrumental भुजंगेन्द्रेण bhujaṁgendreṇa
भुजंगेन्द्राभ्याम् bhujaṁgendrābhyām
भुजंगेन्द्रैः bhujaṁgendraiḥ
Dativo भुजंगेन्द्राय bhujaṁgendrāya
भुजंगेन्द्राभ्याम् bhujaṁgendrābhyām
भुजंगेन्द्रेभ्यः bhujaṁgendrebhyaḥ
Ablativo भुजंगेन्द्रात् bhujaṁgendrāt
भुजंगेन्द्राभ्याम् bhujaṁgendrābhyām
भुजंगेन्द्रेभ्यः bhujaṁgendrebhyaḥ
Genitivo भुजंगेन्द्रस्य bhujaṁgendrasya
भुजंगेन्द्रयोः bhujaṁgendrayoḥ
भुजंगेन्द्राणाम् bhujaṁgendrāṇām
Locativo भुजंगेन्द्रे bhujaṁgendre
भुजंगेन्द्रयोः bhujaṁgendrayoḥ
भुजंगेन्द्रेषु bhujaṁgendreṣu