| Singular | Dual | Plural |
Nominativo |
भुजंगमः
bhujaṁgamaḥ
|
भुजंगमौ
bhujaṁgamau
|
भुजंगमाः
bhujaṁgamāḥ
|
Vocativo |
भुजंगम
bhujaṁgama
|
भुजंगमौ
bhujaṁgamau
|
भुजंगमाः
bhujaṁgamāḥ
|
Acusativo |
भुजंगमम्
bhujaṁgamam
|
भुजंगमौ
bhujaṁgamau
|
भुजंगमान्
bhujaṁgamān
|
Instrumental |
भुजंगमेन
bhujaṁgamena
|
भुजंगमाभ्याम्
bhujaṁgamābhyām
|
भुजंगमैः
bhujaṁgamaiḥ
|
Dativo |
भुजंगमाय
bhujaṁgamāya
|
भुजंगमाभ्याम्
bhujaṁgamābhyām
|
भुजंगमेभ्यः
bhujaṁgamebhyaḥ
|
Ablativo |
भुजंगमात्
bhujaṁgamāt
|
भुजंगमाभ्याम्
bhujaṁgamābhyām
|
भुजंगमेभ्यः
bhujaṁgamebhyaḥ
|
Genitivo |
भुजंगमस्य
bhujaṁgamasya
|
भुजंगमयोः
bhujaṁgamayoḥ
|
भुजंगमानाम्
bhujaṁgamānām
|
Locativo |
भुजंगमे
bhujaṁgame
|
भुजंगमयोः
bhujaṁgamayoḥ
|
भुजंगमेषु
bhujaṁgameṣu
|