| Singular | Dual | Plural |
Nominativo |
भुजंगममयम्
bhujaṁgamamayam
|
भुजंगममये
bhujaṁgamamaye
|
भुजंगममयानि
bhujaṁgamamayāni
|
Vocativo |
भुजंगममय
bhujaṁgamamaya
|
भुजंगममये
bhujaṁgamamaye
|
भुजंगममयानि
bhujaṁgamamayāni
|
Acusativo |
भुजंगममयम्
bhujaṁgamamayam
|
भुजंगममये
bhujaṁgamamaye
|
भुजंगममयानि
bhujaṁgamamayāni
|
Instrumental |
भुजंगममयेन
bhujaṁgamamayena
|
भुजंगममयाभ्याम्
bhujaṁgamamayābhyām
|
भुजंगममयैः
bhujaṁgamamayaiḥ
|
Dativo |
भुजंगममयाय
bhujaṁgamamayāya
|
भुजंगममयाभ्याम्
bhujaṁgamamayābhyām
|
भुजंगममयेभ्यः
bhujaṁgamamayebhyaḥ
|
Ablativo |
भुजंगममयात्
bhujaṁgamamayāt
|
भुजंगममयाभ्याम्
bhujaṁgamamayābhyām
|
भुजंगममयेभ्यः
bhujaṁgamamayebhyaḥ
|
Genitivo |
भुजंगममयस्य
bhujaṁgamamayasya
|
भुजंगममययोः
bhujaṁgamamayayoḥ
|
भुजंगममयानाम्
bhujaṁgamamayānām
|
Locativo |
भुजंगममये
bhujaṁgamamaye
|
भुजंगममययोः
bhujaṁgamamayayoḥ
|
भुजंगममयेषु
bhujaṁgamamayeṣu
|