Singular | Dual | Plural | |
Nominativo |
भुज्युः
bhujyuḥ |
भुज्यू
bhujyū |
भुज्यवः
bhujyavaḥ |
Vocativo |
भुज्यो
bhujyo |
भुज्यू
bhujyū |
भुज्यवः
bhujyavaḥ |
Acusativo |
भुज्युम्
bhujyum |
भुज्यू
bhujyū |
भुज्यूः
bhujyūḥ |
Instrumental |
भुज्य्वा
bhujyvā |
भुज्युभ्याम्
bhujyubhyām |
भुज्युभिः
bhujyubhiḥ |
Dativo |
भुज्यवे
bhujyave भुज्य्वै bhujyvai |
भुज्युभ्याम्
bhujyubhyām |
भुज्युभ्यः
bhujyubhyaḥ |
Ablativo |
भुज्योः
bhujyoḥ भुज्य्वाः bhujyvāḥ |
भुज्युभ्याम्
bhujyubhyām |
भुज्युभ्यः
bhujyubhyaḥ |
Genitivo |
भुज्योः
bhujyoḥ भुज्य्वाः bhujyvāḥ |
भुज्य्वोः
bhujyvoḥ |
भुज्यूनाम्
bhujyūnām |
Locativo |
भुज्यौ
bhujyau भुज्य्वाम् bhujyvām |
भुज्य्वोः
bhujyvoḥ |
भुज्युषु
bhujyuṣu |