| Singular | Dual | Plural |
Nominativo |
भुक्तभोगः
bhuktabhogaḥ
|
भुक्तभोगौ
bhuktabhogau
|
भुक्तभोगाः
bhuktabhogāḥ
|
Vocativo |
भुक्तभोग
bhuktabhoga
|
भुक्तभोगौ
bhuktabhogau
|
भुक्तभोगाः
bhuktabhogāḥ
|
Acusativo |
भुक्तभोगम्
bhuktabhogam
|
भुक्तभोगौ
bhuktabhogau
|
भुक्तभोगान्
bhuktabhogān
|
Instrumental |
भुक्तभोगेन
bhuktabhogena
|
भुक्तभोगाभ्याम्
bhuktabhogābhyām
|
भुक्तभोगैः
bhuktabhogaiḥ
|
Dativo |
भुक्तभोगाय
bhuktabhogāya
|
भुक्तभोगाभ्याम्
bhuktabhogābhyām
|
भुक्तभोगेभ्यः
bhuktabhogebhyaḥ
|
Ablativo |
भुक्तभोगात्
bhuktabhogāt
|
भुक्तभोगाभ्याम्
bhuktabhogābhyām
|
भुक्तभोगेभ्यः
bhuktabhogebhyaḥ
|
Genitivo |
भुक्तभोगस्य
bhuktabhogasya
|
भुक्तभोगयोः
bhuktabhogayoḥ
|
भुक्तभोगानाम्
bhuktabhogānām
|
Locativo |
भुक्तभोगे
bhuktabhoge
|
भुक्तभोगयोः
bhuktabhogayoḥ
|
भुक्तभोगेषु
bhuktabhogeṣu
|