| Singular | Dual | Plural |
Nominativo |
भुक्तभोग्यः
bhuktabhogyaḥ
|
भुक्तभोग्यौ
bhuktabhogyau
|
भुक्तभोग्याः
bhuktabhogyāḥ
|
Vocativo |
भुक्तभोग्य
bhuktabhogya
|
भुक्तभोग्यौ
bhuktabhogyau
|
भुक्तभोग्याः
bhuktabhogyāḥ
|
Acusativo |
भुक्तभोग्यम्
bhuktabhogyam
|
भुक्तभोग्यौ
bhuktabhogyau
|
भुक्तभोग्यान्
bhuktabhogyān
|
Instrumental |
भुक्तभोग्येन
bhuktabhogyena
|
भुक्तभोग्याभ्याम्
bhuktabhogyābhyām
|
भुक्तभोग्यैः
bhuktabhogyaiḥ
|
Dativo |
भुक्तभोग्याय
bhuktabhogyāya
|
भुक्तभोग्याभ्याम्
bhuktabhogyābhyām
|
भुक्तभोग्येभ्यः
bhuktabhogyebhyaḥ
|
Ablativo |
भुक्तभोग्यात्
bhuktabhogyāt
|
भुक्तभोग्याभ्याम्
bhuktabhogyābhyām
|
भुक्तभोग्येभ्यः
bhuktabhogyebhyaḥ
|
Genitivo |
भुक्तभोग्यस्य
bhuktabhogyasya
|
भुक्तभोग्ययोः
bhuktabhogyayoḥ
|
भुक्तभोग्यानाम्
bhuktabhogyānām
|
Locativo |
भुक्तभोग्ये
bhuktabhogye
|
भुक्तभोग्ययोः
bhuktabhogyayoḥ
|
भुक्तभोग्येषु
bhuktabhogyeṣu
|