| Singular | Dual | Plural |
Nominativo |
भुक्तविभुक्तम्
bhuktavibhuktam
|
भुक्तविभुक्ते
bhuktavibhukte
|
भुक्तविभुक्तानि
bhuktavibhuktāni
|
Vocativo |
भुक्तविभुक्त
bhuktavibhukta
|
भुक्तविभुक्ते
bhuktavibhukte
|
भुक्तविभुक्तानि
bhuktavibhuktāni
|
Acusativo |
भुक्तविभुक्तम्
bhuktavibhuktam
|
भुक्तविभुक्ते
bhuktavibhukte
|
भुक्तविभुक्तानि
bhuktavibhuktāni
|
Instrumental |
भुक्तविभुक्तेन
bhuktavibhuktena
|
भुक्तविभुक्ताभ्याम्
bhuktavibhuktābhyām
|
भुक्तविभुक्तैः
bhuktavibhuktaiḥ
|
Dativo |
भुक्तविभुक्ताय
bhuktavibhuktāya
|
भुक्तविभुक्ताभ्याम्
bhuktavibhuktābhyām
|
भुक्तविभुक्तेभ्यः
bhuktavibhuktebhyaḥ
|
Ablativo |
भुक्तविभुक्तात्
bhuktavibhuktāt
|
भुक्तविभुक्ताभ्याम्
bhuktavibhuktābhyām
|
भुक्तविभुक्तेभ्यः
bhuktavibhuktebhyaḥ
|
Genitivo |
भुक्तविभुक्तस्य
bhuktavibhuktasya
|
भुक्तविभुक्तयोः
bhuktavibhuktayoḥ
|
भुक्तविभुक्तानाम्
bhuktavibhuktānām
|
Locativo |
भुक्तविभुक्ते
bhuktavibhukte
|
भुक्तविभुक्तयोः
bhuktavibhuktayoḥ
|
भुक्तविभुक्तेषु
bhuktavibhukteṣu
|