Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुक्त्वासुहित bhuktvāsuhita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुक्त्वासुहितः bhuktvāsuhitaḥ
भुक्त्वासुहितौ bhuktvāsuhitau
भुक्त्वासुहिताः bhuktvāsuhitāḥ
Vocativo भुक्त्वासुहित bhuktvāsuhita
भुक्त्वासुहितौ bhuktvāsuhitau
भुक्त्वासुहिताः bhuktvāsuhitāḥ
Acusativo भुक्त्वासुहितम् bhuktvāsuhitam
भुक्त्वासुहितौ bhuktvāsuhitau
भुक्त्वासुहितान् bhuktvāsuhitān
Instrumental भुक्त्वासुहितेन bhuktvāsuhitena
भुक्त्वासुहिताभ्याम् bhuktvāsuhitābhyām
भुक्त्वासुहितैः bhuktvāsuhitaiḥ
Dativo भुक्त्वासुहिताय bhuktvāsuhitāya
भुक्त्वासुहिताभ्याम् bhuktvāsuhitābhyām
भुक्त्वासुहितेभ्यः bhuktvāsuhitebhyaḥ
Ablativo भुक्त्वासुहितात् bhuktvāsuhitāt
भुक्त्वासुहिताभ्याम् bhuktvāsuhitābhyām
भुक्त्वासुहितेभ्यः bhuktvāsuhitebhyaḥ
Genitivo भुक्त्वासुहितस्य bhuktvāsuhitasya
भुक्त्वासुहितयोः bhuktvāsuhitayoḥ
भुक्त्वासुहितानाम् bhuktvāsuhitānām
Locativo भुक्त्वासुहिते bhuktvāsuhite
भुक्त्वासुहितयोः bhuktvāsuhitayoḥ
भुक्त्वासुहितेषु bhuktvāsuhiteṣu