| Singular | Dual | Plural |
Nominativo |
मधुनिर्गमः
madhunirgamaḥ
|
मधुनिर्गमौ
madhunirgamau
|
मधुनिर्गमाः
madhunirgamāḥ
|
Vocativo |
मधुनिर्गम
madhunirgama
|
मधुनिर्गमौ
madhunirgamau
|
मधुनिर्गमाः
madhunirgamāḥ
|
Acusativo |
मधुनिर्गमम्
madhunirgamam
|
मधुनिर्गमौ
madhunirgamau
|
मधुनिर्गमान्
madhunirgamān
|
Instrumental |
मधुनिर्गमेण
madhunirgameṇa
|
मधुनिर्गमाभ्याम्
madhunirgamābhyām
|
मधुनिर्गमैः
madhunirgamaiḥ
|
Dativo |
मधुनिर्गमाय
madhunirgamāya
|
मधुनिर्गमाभ्याम्
madhunirgamābhyām
|
मधुनिर्गमेभ्यः
madhunirgamebhyaḥ
|
Ablativo |
मधुनिर्गमात्
madhunirgamāt
|
मधुनिर्गमाभ्याम्
madhunirgamābhyām
|
मधुनिर्गमेभ्यः
madhunirgamebhyaḥ
|
Genitivo |
मधुनिर्गमस्य
madhunirgamasya
|
मधुनिर्गमयोः
madhunirgamayoḥ
|
मधुनिर्गमाणाम्
madhunirgamāṇām
|
Locativo |
मधुनिर्गमे
madhunirgame
|
मधुनिर्गमयोः
madhunirgamayoḥ
|
मधुनिर्गमेषु
madhunirgameṣu
|