Singular | Dual | Plural | |
Nominativo |
मधुपतिः
madhupatiḥ |
मधुपती
madhupatī |
मधुपतयः
madhupatayaḥ |
Vocativo |
मधुपते
madhupate |
मधुपती
madhupatī |
मधुपतयः
madhupatayaḥ |
Acusativo |
मधुपतिम्
madhupatim |
मधुपती
madhupatī |
मधुपतीन्
madhupatīn |
Instrumental |
मधुपतिना
madhupatinā |
मधुपतिभ्याम्
madhupatibhyām |
मधुपतिभिः
madhupatibhiḥ |
Dativo |
मधुपतये
madhupataye |
मधुपतिभ्याम्
madhupatibhyām |
मधुपतिभ्यः
madhupatibhyaḥ |
Ablativo |
मधुपतेः
madhupateḥ |
मधुपतिभ्याम्
madhupatibhyām |
मधुपतिभ्यः
madhupatibhyaḥ |
Genitivo |
मधुपतेः
madhupateḥ |
मधुपत्योः
madhupatyoḥ |
मधुपतीनाम्
madhupatīnām |
Locativo |
मधुपतौ
madhupatau |
मधुपत्योः
madhupatyoḥ |
मधुपतिषु
madhupatiṣu |