| Singular | Dual | Plural |
Nominativo |
मधुपर्क्या
madhuparkyā
|
मधुपर्क्ये
madhuparkye
|
मधुपर्क्याः
madhuparkyāḥ
|
Vocativo |
मधुपर्क्ये
madhuparkye
|
मधुपर्क्ये
madhuparkye
|
मधुपर्क्याः
madhuparkyāḥ
|
Acusativo |
मधुपर्क्याम्
madhuparkyām
|
मधुपर्क्ये
madhuparkye
|
मधुपर्क्याः
madhuparkyāḥ
|
Instrumental |
मधुपर्क्यया
madhuparkyayā
|
मधुपर्क्याभ्याम्
madhuparkyābhyām
|
मधुपर्क्याभिः
madhuparkyābhiḥ
|
Dativo |
मधुपर्क्यायै
madhuparkyāyai
|
मधुपर्क्याभ्याम्
madhuparkyābhyām
|
मधुपर्क्याभ्यः
madhuparkyābhyaḥ
|
Ablativo |
मधुपर्क्यायाः
madhuparkyāyāḥ
|
मधुपर्क्याभ्याम्
madhuparkyābhyām
|
मधुपर्क्याभ्यः
madhuparkyābhyaḥ
|
Genitivo |
मधुपर्क्यायाः
madhuparkyāyāḥ
|
मधुपर्क्ययोः
madhuparkyayoḥ
|
मधुपर्क्याणाम्
madhuparkyāṇām
|
Locativo |
मधुपर्क्यायाम्
madhuparkyāyām
|
मधुपर्क्ययोः
madhuparkyayoḥ
|
मधुपर्क्यासु
madhuparkyāsu
|