| Singular | Dual | Plural |
Nominativo |
मधुपाणिः
madhupāṇiḥ
|
मधुपाणी
madhupāṇī
|
मधुपाणयः
madhupāṇayaḥ
|
Vocativo |
मधुपाणे
madhupāṇe
|
मधुपाणी
madhupāṇī
|
मधुपाणयः
madhupāṇayaḥ
|
Acusativo |
मधुपाणिम्
madhupāṇim
|
मधुपाणी
madhupāṇī
|
मधुपाणीन्
madhupāṇīn
|
Instrumental |
मधुपाणिना
madhupāṇinā
|
मधुपाणिभ्याम्
madhupāṇibhyām
|
मधुपाणिभिः
madhupāṇibhiḥ
|
Dativo |
मधुपाणये
madhupāṇaye
|
मधुपाणिभ्याम्
madhupāṇibhyām
|
मधुपाणिभ्यः
madhupāṇibhyaḥ
|
Ablativo |
मधुपाणेः
madhupāṇeḥ
|
मधुपाणिभ्याम्
madhupāṇibhyām
|
मधुपाणिभ्यः
madhupāṇibhyaḥ
|
Genitivo |
मधुपाणेः
madhupāṇeḥ
|
मधुपाण्योः
madhupāṇyoḥ
|
मधुपाणीनाम्
madhupāṇīnām
|
Locativo |
मधुपाणौ
madhupāṇau
|
मधुपाण्योः
madhupāṇyoḥ
|
मधुपाणिषु
madhupāṇiṣu
|