| Singular | Dual | Plural |
Nominativo |
मधुपानकलः
madhupānakalaḥ
|
मधुपानकलौ
madhupānakalau
|
मधुपानकलाः
madhupānakalāḥ
|
Vocativo |
मधुपानकल
madhupānakala
|
मधुपानकलौ
madhupānakalau
|
मधुपानकलाः
madhupānakalāḥ
|
Acusativo |
मधुपानकलम्
madhupānakalam
|
मधुपानकलौ
madhupānakalau
|
मधुपानकलान्
madhupānakalān
|
Instrumental |
मधुपानकलेन
madhupānakalena
|
मधुपानकलाभ्याम्
madhupānakalābhyām
|
मधुपानकलैः
madhupānakalaiḥ
|
Dativo |
मधुपानकलाय
madhupānakalāya
|
मधुपानकलाभ्याम्
madhupānakalābhyām
|
मधुपानकलेभ्यः
madhupānakalebhyaḥ
|
Ablativo |
मधुपानकलात्
madhupānakalāt
|
मधुपानकलाभ्याम्
madhupānakalābhyām
|
मधुपानकलेभ्यः
madhupānakalebhyaḥ
|
Genitivo |
मधुपानकलस्य
madhupānakalasya
|
मधुपानकलयोः
madhupānakalayoḥ
|
मधुपानकलानाम्
madhupānakalānām
|
Locativo |
मधुपानकले
madhupānakale
|
मधुपानकलयोः
madhupānakalayoḥ
|
मधुपानकलेषु
madhupānakaleṣu
|