| Singular | Dual | Plural |
Nominativo |
मधुपानकला
madhupānakalā
|
मधुपानकले
madhupānakale
|
मधुपानकलाः
madhupānakalāḥ
|
Vocativo |
मधुपानकले
madhupānakale
|
मधुपानकले
madhupānakale
|
मधुपानकलाः
madhupānakalāḥ
|
Acusativo |
मधुपानकलाम्
madhupānakalām
|
मधुपानकले
madhupānakale
|
मधुपानकलाः
madhupānakalāḥ
|
Instrumental |
मधुपानकलया
madhupānakalayā
|
मधुपानकलाभ्याम्
madhupānakalābhyām
|
मधुपानकलाभिः
madhupānakalābhiḥ
|
Dativo |
मधुपानकलायै
madhupānakalāyai
|
मधुपानकलाभ्याम्
madhupānakalābhyām
|
मधुपानकलाभ्यः
madhupānakalābhyaḥ
|
Ablativo |
मधुपानकलायाः
madhupānakalāyāḥ
|
मधुपानकलाभ्याम्
madhupānakalābhyām
|
मधुपानकलाभ्यः
madhupānakalābhyaḥ
|
Genitivo |
मधुपानकलायाः
madhupānakalāyāḥ
|
मधुपानकलयोः
madhupānakalayoḥ
|
मधुपानकलानाम्
madhupānakalānām
|
Locativo |
मधुपानकलायाम्
madhupānakalāyām
|
मधुपानकलयोः
madhupānakalayoḥ
|
मधुपानकलासु
madhupānakalāsu
|