| Singular | Dual | Plural |
Nominativo |
मधुपालः
madhupālaḥ
|
मधुपालौ
madhupālau
|
मधुपालाः
madhupālāḥ
|
Vocativo |
मधुपाल
madhupāla
|
मधुपालौ
madhupālau
|
मधुपालाः
madhupālāḥ
|
Acusativo |
मधुपालम्
madhupālam
|
मधुपालौ
madhupālau
|
मधुपालान्
madhupālān
|
Instrumental |
मधुपालेन
madhupālena
|
मधुपालाभ्याम्
madhupālābhyām
|
मधुपालैः
madhupālaiḥ
|
Dativo |
मधुपालाय
madhupālāya
|
मधुपालाभ्याम्
madhupālābhyām
|
मधुपालेभ्यः
madhupālebhyaḥ
|
Ablativo |
मधुपालात्
madhupālāt
|
मधुपालाभ्याम्
madhupālābhyām
|
मधुपालेभ्यः
madhupālebhyaḥ
|
Genitivo |
मधुपालस्य
madhupālasya
|
मधुपालयोः
madhupālayoḥ
|
मधुपालानाम्
madhupālānām
|
Locativo |
मधुपाले
madhupāle
|
मधुपालयोः
madhupālayoḥ
|
मधुपालेषु
madhupāleṣu
|