| Singular | Dual | Plural |
Nominativo |
मधुबीजपूरः
madhubījapūraḥ
|
मधुबीजपूरौ
madhubījapūrau
|
मधुबीजपूराः
madhubījapūrāḥ
|
Vocativo |
मधुबीजपूर
madhubījapūra
|
मधुबीजपूरौ
madhubījapūrau
|
मधुबीजपूराः
madhubījapūrāḥ
|
Acusativo |
मधुबीजपूरम्
madhubījapūram
|
मधुबीजपूरौ
madhubījapūrau
|
मधुबीजपूरान्
madhubījapūrān
|
Instrumental |
मधुबीजपूरेण
madhubījapūreṇa
|
मधुबीजपूराभ्याम्
madhubījapūrābhyām
|
मधुबीजपूरैः
madhubījapūraiḥ
|
Dativo |
मधुबीजपूराय
madhubījapūrāya
|
मधुबीजपूराभ्याम्
madhubījapūrābhyām
|
मधुबीजपूरेभ्यः
madhubījapūrebhyaḥ
|
Ablativo |
मधुबीजपूरात्
madhubījapūrāt
|
मधुबीजपूराभ्याम्
madhubījapūrābhyām
|
मधुबीजपूरेभ्यः
madhubījapūrebhyaḥ
|
Genitivo |
मधुबीजपूरस्य
madhubījapūrasya
|
मधुबीजपूरयोः
madhubījapūrayoḥ
|
मधुबीजपूराणाम्
madhubījapūrāṇām
|
Locativo |
मधुबीजपूरे
madhubījapūre
|
मधुबीजपूरयोः
madhubījapūrayoḥ
|
मधुबीजपूरेषु
madhubījapūreṣu
|