| Singular | Dual | Plural |
Nominativo |
मधुमाधवी
madhumādhavī
|
मधुमाधव्यौ
madhumādhavyau
|
मधुमाधव्यः
madhumādhavyaḥ
|
Vocativo |
मधुमाधवि
madhumādhavi
|
मधुमाधव्यौ
madhumādhavyau
|
मधुमाधव्यः
madhumādhavyaḥ
|
Acusativo |
मधुमाधवीम्
madhumādhavīm
|
मधुमाधव्यौ
madhumādhavyau
|
मधुमाधवीः
madhumādhavīḥ
|
Instrumental |
मधुमाधव्या
madhumādhavyā
|
मधुमाधवीभ्याम्
madhumādhavībhyām
|
मधुमाधवीभिः
madhumādhavībhiḥ
|
Dativo |
मधुमाधव्यै
madhumādhavyai
|
मधुमाधवीभ्याम्
madhumādhavībhyām
|
मधुमाधवीभ्यः
madhumādhavībhyaḥ
|
Ablativo |
मधुमाधव्याः
madhumādhavyāḥ
|
मधुमाधवीभ्याम्
madhumādhavībhyām
|
मधुमाधवीभ्यः
madhumādhavībhyaḥ
|
Genitivo |
मधुमाधव्याः
madhumādhavyāḥ
|
मधुमाधव्योः
madhumādhavyoḥ
|
मधुमाधवीनाम्
madhumādhavīnām
|
Locativo |
मधुमाधव्याम्
madhumādhavyām
|
मधुमाधव्योः
madhumādhavyoḥ
|
मधुमाधवीषु
madhumādhavīṣu
|