| Singular | Dual | Plural |
Nominative |
मधुमाधवी
madhumādhavī
|
मधुमाधव्यौ
madhumādhavyau
|
मधुमाधव्यः
madhumādhavyaḥ
|
Vocative |
मधुमाधवि
madhumādhavi
|
मधुमाधव्यौ
madhumādhavyau
|
मधुमाधव्यः
madhumādhavyaḥ
|
Accusative |
मधुमाधवीम्
madhumādhavīm
|
मधुमाधव्यौ
madhumādhavyau
|
मधुमाधवीः
madhumādhavīḥ
|
Instrumental |
मधुमाधव्या
madhumādhavyā
|
मधुमाधवीभ्याम्
madhumādhavībhyām
|
मधुमाधवीभिः
madhumādhavībhiḥ
|
Dative |
मधुमाधव्यै
madhumādhavyai
|
मधुमाधवीभ्याम्
madhumādhavībhyām
|
मधुमाधवीभ्यः
madhumādhavībhyaḥ
|
Ablative |
मधुमाधव्याः
madhumādhavyāḥ
|
मधुमाधवीभ्याम्
madhumādhavībhyām
|
मधुमाधवीभ्यः
madhumādhavībhyaḥ
|
Genitive |
मधुमाधव्याः
madhumādhavyāḥ
|
मधुमाधव्योः
madhumādhavyoḥ
|
मधुमाधवीनाम्
madhumādhavīnām
|
Locative |
मधुमाधव्याम्
madhumādhavyām
|
मधुमाधव्योः
madhumādhavyoḥ
|
मधुमाधवीषु
madhumādhavīṣu
|