Singular | Dual | Plural | |
Nominativo |
मधुरसम्
madhurasam |
मधुरसे
madhurase |
मधुरसानि
madhurasāni |
Vocativo |
मधुरस
madhurasa |
मधुरसे
madhurase |
मधुरसानि
madhurasāni |
Acusativo |
मधुरसम्
madhurasam |
मधुरसे
madhurase |
मधुरसानि
madhurasāni |
Instrumental |
मधुरसेन
madhurasena |
मधुरसाभ्याम्
madhurasābhyām |
मधुरसैः
madhurasaiḥ |
Dativo |
मधुरसाय
madhurasāya |
मधुरसाभ्याम्
madhurasābhyām |
मधुरसेभ्यः
madhurasebhyaḥ |
Ablativo |
मधुरसात्
madhurasāt |
मधुरसाभ्याम्
madhurasābhyām |
मधुरसेभ्यः
madhurasebhyaḥ |
Genitivo |
मधुरसस्य
madhurasasya |
मधुरसयोः
madhurasayoḥ |
मधुरसानाम्
madhurasānām |
Locativo |
मधुरसे
madhurase |
मधुरसयोः
madhurasayoḥ |
मधुरसेषु
madhuraseṣu |