| Singular | Dual | Plural |
Nominativo |
मधुवटी
madhuvaṭī
|
मधुवट्यौ
madhuvaṭyau
|
मधुवट्यः
madhuvaṭyaḥ
|
Vocativo |
मधुवटि
madhuvaṭi
|
मधुवट्यौ
madhuvaṭyau
|
मधुवट्यः
madhuvaṭyaḥ
|
Acusativo |
मधुवटीम्
madhuvaṭīm
|
मधुवट्यौ
madhuvaṭyau
|
मधुवटीः
madhuvaṭīḥ
|
Instrumental |
मधुवट्या
madhuvaṭyā
|
मधुवटीभ्याम्
madhuvaṭībhyām
|
मधुवटीभिः
madhuvaṭībhiḥ
|
Dativo |
मधुवट्यै
madhuvaṭyai
|
मधुवटीभ्याम्
madhuvaṭībhyām
|
मधुवटीभ्यः
madhuvaṭībhyaḥ
|
Ablativo |
मधुवट्याः
madhuvaṭyāḥ
|
मधुवटीभ्याम्
madhuvaṭībhyām
|
मधुवटीभ्यः
madhuvaṭībhyaḥ
|
Genitivo |
मधुवट्याः
madhuvaṭyāḥ
|
मधुवट्योः
madhuvaṭyoḥ
|
मधुवटीनाम्
madhuvaṭīnām
|
Locativo |
मधुवट्याम्
madhuvaṭyām
|
मधुवट्योः
madhuvaṭyoḥ
|
मधुवटीषु
madhuvaṭīṣu
|