| Singular | Dual | Plural |
Nominative |
मधुवटी
madhuvaṭī
|
मधुवट्यौ
madhuvaṭyau
|
मधुवट्यः
madhuvaṭyaḥ
|
Vocative |
मधुवटि
madhuvaṭi
|
मधुवट्यौ
madhuvaṭyau
|
मधुवट्यः
madhuvaṭyaḥ
|
Accusative |
मधुवटीम्
madhuvaṭīm
|
मधुवट्यौ
madhuvaṭyau
|
मधुवटीः
madhuvaṭīḥ
|
Instrumental |
मधुवट्या
madhuvaṭyā
|
मधुवटीभ्याम्
madhuvaṭībhyām
|
मधुवटीभिः
madhuvaṭībhiḥ
|
Dative |
मधुवट्यै
madhuvaṭyai
|
मधुवटीभ्याम्
madhuvaṭībhyām
|
मधुवटीभ्यः
madhuvaṭībhyaḥ
|
Ablative |
मधुवट्याः
madhuvaṭyāḥ
|
मधुवटीभ्याम्
madhuvaṭībhyām
|
मधुवटीभ्यः
madhuvaṭībhyaḥ
|
Genitive |
मधुवट्याः
madhuvaṭyāḥ
|
मधुवट्योः
madhuvaṭyoḥ
|
मधुवटीनाम्
madhuvaṭīnām
|
Locative |
मधुवट्याम्
madhuvaṭyām
|
मधुवट्योः
madhuvaṭyoḥ
|
मधुवटीषु
madhuvaṭīṣu
|