| Singular | Dual | Plural |
Nominativo |
मधुवारः
madhuvāraḥ
|
मधुवारौ
madhuvārau
|
मधुवाराः
madhuvārāḥ
|
Vocativo |
मधुवार
madhuvāra
|
मधुवारौ
madhuvārau
|
मधुवाराः
madhuvārāḥ
|
Acusativo |
मधुवारम्
madhuvāram
|
मधुवारौ
madhuvārau
|
मधुवारान्
madhuvārān
|
Instrumental |
मधुवारेण
madhuvāreṇa
|
मधुवाराभ्याम्
madhuvārābhyām
|
मधुवारैः
madhuvāraiḥ
|
Dativo |
मधुवाराय
madhuvārāya
|
मधुवाराभ्याम्
madhuvārābhyām
|
मधुवारेभ्यः
madhuvārebhyaḥ
|
Ablativo |
मधुवारात्
madhuvārāt
|
मधुवाराभ्याम्
madhuvārābhyām
|
मधुवारेभ्यः
madhuvārebhyaḥ
|
Genitivo |
मधुवारस्य
madhuvārasya
|
मधुवारयोः
madhuvārayoḥ
|
मधुवाराणाम्
madhuvārāṇām
|
Locativo |
मधुवारे
madhuvāre
|
मधुवारयोः
madhuvārayoḥ
|
मधुवारेषु
madhuvāreṣu
|