| Singular | Dual | Plural |
Nominativo |
मधुवाहिनी
madhuvāhinī
|
मधुवाहिन्यौ
madhuvāhinyau
|
मधुवाहिन्यः
madhuvāhinyaḥ
|
Vocativo |
मधुवाहिनि
madhuvāhini
|
मधुवाहिन्यौ
madhuvāhinyau
|
मधुवाहिन्यः
madhuvāhinyaḥ
|
Acusativo |
मधुवाहिनीम्
madhuvāhinīm
|
मधुवाहिन्यौ
madhuvāhinyau
|
मधुवाहिनीः
madhuvāhinīḥ
|
Instrumental |
मधुवाहिन्या
madhuvāhinyā
|
मधुवाहिनीभ्याम्
madhuvāhinībhyām
|
मधुवाहिनीभिः
madhuvāhinībhiḥ
|
Dativo |
मधुवाहिन्यै
madhuvāhinyai
|
मधुवाहिनीभ्याम्
madhuvāhinībhyām
|
मधुवाहिनीभ्यः
madhuvāhinībhyaḥ
|
Ablativo |
मधुवाहिन्याः
madhuvāhinyāḥ
|
मधुवाहिनीभ्याम्
madhuvāhinībhyām
|
मधुवाहिनीभ्यः
madhuvāhinībhyaḥ
|
Genitivo |
मधुवाहिन्याः
madhuvāhinyāḥ
|
मधुवाहिन्योः
madhuvāhinyoḥ
|
मधुवाहिनीनाम्
madhuvāhinīnām
|
Locativo |
मधुवाहिन्याम्
madhuvāhinyām
|
मधुवाहिन्योः
madhuvāhinyoḥ
|
मधुवाहिनीषु
madhuvāhinīṣu
|