| Singular | Dual | Plural |
Nominative |
मधुवाहिनी
madhuvāhinī
|
मधुवाहिन्यौ
madhuvāhinyau
|
मधुवाहिन्यः
madhuvāhinyaḥ
|
Vocative |
मधुवाहिनि
madhuvāhini
|
मधुवाहिन्यौ
madhuvāhinyau
|
मधुवाहिन्यः
madhuvāhinyaḥ
|
Accusative |
मधुवाहिनीम्
madhuvāhinīm
|
मधुवाहिन्यौ
madhuvāhinyau
|
मधुवाहिनीः
madhuvāhinīḥ
|
Instrumental |
मधुवाहिन्या
madhuvāhinyā
|
मधुवाहिनीभ्याम्
madhuvāhinībhyām
|
मधुवाहिनीभिः
madhuvāhinībhiḥ
|
Dative |
मधुवाहिन्यै
madhuvāhinyai
|
मधुवाहिनीभ्याम्
madhuvāhinībhyām
|
मधुवाहिनीभ्यः
madhuvāhinībhyaḥ
|
Ablative |
मधुवाहिन्याः
madhuvāhinyāḥ
|
मधुवाहिनीभ्याम्
madhuvāhinībhyām
|
मधुवाहिनीभ्यः
madhuvāhinībhyaḥ
|
Genitive |
मधुवाहिन्याः
madhuvāhinyāḥ
|
मधुवाहिन्योः
madhuvāhinyoḥ
|
मधुवाहिनीनाम्
madhuvāhinīnām
|
Locative |
मधुवाहिन्याम्
madhuvāhinyām
|
मधुवाहिन्योः
madhuvāhinyoḥ
|
मधुवाहिनीषु
madhuvāhinīṣu
|