| Singular | Dual | Plural |
Nominativo |
मधुविद्या
madhuvidyā
|
मधुविद्ये
madhuvidye
|
मधुविद्याः
madhuvidyāḥ
|
Vocativo |
मधुविद्ये
madhuvidye
|
मधुविद्ये
madhuvidye
|
मधुविद्याः
madhuvidyāḥ
|
Acusativo |
मधुविद्याम्
madhuvidyām
|
मधुविद्ये
madhuvidye
|
मधुविद्याः
madhuvidyāḥ
|
Instrumental |
मधुविद्यया
madhuvidyayā
|
मधुविद्याभ्याम्
madhuvidyābhyām
|
मधुविद्याभिः
madhuvidyābhiḥ
|
Dativo |
मधुविद्यायै
madhuvidyāyai
|
मधुविद्याभ्याम्
madhuvidyābhyām
|
मधुविद्याभ्यः
madhuvidyābhyaḥ
|
Ablativo |
मधुविद्यायाः
madhuvidyāyāḥ
|
मधुविद्याभ्याम्
madhuvidyābhyām
|
मधुविद्याभ्यः
madhuvidyābhyaḥ
|
Genitivo |
मधुविद्यायाः
madhuvidyāyāḥ
|
मधुविद्ययोः
madhuvidyayoḥ
|
मधुविद्यानाम्
madhuvidyānām
|
Locativo |
मधुविद्यायाम्
madhuvidyāyām
|
मधुविद्ययोः
madhuvidyayoḥ
|
मधुविद्यासु
madhuvidyāsu
|